Declension table of ?uttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uttam | utte | uttāni |
Vocative | utta | utte | uttāni |
Accusative | uttam | utte | uttāni |
Instrumental | uttena | uttābhyām | uttaiḥ |
Dative | uttāya | uttābhyām | uttebhyaḥ |
Ablative | uttāt | uttābhyām | uttebhyaḥ |
Genitive | uttasya | uttayoḥ | uttānām |
Locative | utte | uttayoḥ | utteṣu |