Declension table of ?utsāhavardhana

Deva

NeuterSingularDualPlural
Nominativeutsāhavardhanam utsāhavardhane utsāhavardhanāni
Vocativeutsāhavardhana utsāhavardhane utsāhavardhanāni
Accusativeutsāhavardhanam utsāhavardhane utsāhavardhanāni
Instrumentalutsāhavardhanena utsāhavardhanābhyām utsāhavardhanaiḥ
Dativeutsāhavardhanāya utsāhavardhanābhyām utsāhavardhanebhyaḥ
Ablativeutsāhavardhanāt utsāhavardhanābhyām utsāhavardhanebhyaḥ
Genitiveutsāhavardhanasya utsāhavardhanayoḥ utsāhavardhanānām
Locativeutsāhavardhane utsāhavardhanayoḥ utsāhavardhaneṣu

Compound utsāhavardhana -

Adverb -utsāhavardhanam -utsāhavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria