Declension table of ?utsāhavardhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | utsāhavardhanam | utsāhavardhane | utsāhavardhanāni |
Vocative | utsāhavardhana | utsāhavardhane | utsāhavardhanāni |
Accusative | utsāhavardhanam | utsāhavardhane | utsāhavardhanāni |
Instrumental | utsāhavardhanena | utsāhavardhanābhyām | utsāhavardhanaiḥ |
Dative | utsāhavardhanāya | utsāhavardhanābhyām | utsāhavardhanebhyaḥ |
Ablative | utsāhavardhanāt | utsāhavardhanābhyām | utsāhavardhanebhyaḥ |
Genitive | utsāhavardhanasya | utsāhavardhanayoḥ | utsāhavardhanānām |
Locative | utsāhavardhane | utsāhavardhanayoḥ | utsāhavardhaneṣu |