Declension table of ?utpakṣman

Deva

NeuterSingularDualPlural
Nominativeutpakṣma utpakṣmaṇī utpakṣmāṇi
Vocativeutpakṣman utpakṣma utpakṣmaṇī utpakṣmāṇi
Accusativeutpakṣma utpakṣmaṇī utpakṣmāṇi
Instrumentalutpakṣmaṇā utpakṣmabhyām utpakṣmabhiḥ
Dativeutpakṣmaṇe utpakṣmabhyām utpakṣmabhyaḥ
Ablativeutpakṣmaṇaḥ utpakṣmabhyām utpakṣmabhyaḥ
Genitiveutpakṣmaṇaḥ utpakṣmaṇoḥ utpakṣmaṇām
Locativeutpakṣmaṇi utpakṣmaṇoḥ utpakṣmasu

Compound utpakṣma -

Adverb -utpakṣma -utpakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria