Declension table of ?urugāyavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | urugāyavat | urugāyavantī urugāyavatī | urugāyavanti |
Vocative | urugāyavat | urugāyavantī urugāyavatī | urugāyavanti |
Accusative | urugāyavat | urugāyavantī urugāyavatī | urugāyavanti |
Instrumental | urugāyavatā | urugāyavadbhyām | urugāyavadbhiḥ |
Dative | urugāyavate | urugāyavadbhyām | urugāyavadbhyaḥ |
Ablative | urugāyavataḥ | urugāyavadbhyām | urugāyavadbhyaḥ |
Genitive | urugāyavataḥ | urugāyavatoḥ | urugāyavatām |
Locative | urugāyavati | urugāyavatoḥ | urugāyavatsu |