Declension table of ?urugāyavat

Deva

NeuterSingularDualPlural
Nominativeurugāyavat urugāyavantī urugāyavatī urugāyavanti
Vocativeurugāyavat urugāyavantī urugāyavatī urugāyavanti
Accusativeurugāyavat urugāyavantī urugāyavatī urugāyavanti
Instrumentalurugāyavatā urugāyavadbhyām urugāyavadbhiḥ
Dativeurugāyavate urugāyavadbhyām urugāyavadbhyaḥ
Ablativeurugāyavataḥ urugāyavadbhyām urugāyavadbhyaḥ
Genitiveurugāyavataḥ urugāyavatoḥ urugāyavatām
Locativeurugāyavati urugāyavatoḥ urugāyavatsu

Adverb -urugāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria