Declension table of ?upaśikṣanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśikṣanam | upaśikṣane | upaśikṣanāni |
Vocative | upaśikṣana | upaśikṣane | upaśikṣanāni |
Accusative | upaśikṣanam | upaśikṣane | upaśikṣanāni |
Instrumental | upaśikṣanena | upaśikṣanābhyām | upaśikṣanaiḥ |
Dative | upaśikṣanāya | upaśikṣanābhyām | upaśikṣanebhyaḥ |
Ablative | upaśikṣanāt | upaśikṣanābhyām | upaśikṣanebhyaḥ |
Genitive | upaśikṣanasya | upaśikṣanayoḥ | upaśikṣanānām |
Locative | upaśikṣane | upaśikṣanayoḥ | upaśikṣaneṣu |