Declension table of ?upaśāntinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśānti | upaśāntinī | upaśāntīni |
Vocative | upaśāntin upaśānti | upaśāntinī | upaśāntīni |
Accusative | upaśānti | upaśāntinī | upaśāntīni |
Instrumental | upaśāntinā | upaśāntibhyām | upaśāntibhiḥ |
Dative | upaśāntine | upaśāntibhyām | upaśāntibhyaḥ |
Ablative | upaśāntinaḥ | upaśāntibhyām | upaśāntibhyaḥ |
Genitive | upaśāntinaḥ | upaśāntinoḥ | upaśāntinām |
Locative | upaśāntini | upaśāntinoḥ | upaśāntiṣu |