Declension table of ?upaśāntātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāntātma | upaśāntātmanī | upaśāntātmāni |
Vocative | upaśāntātman upaśāntātma | upaśāntātmanī | upaśāntātmāni |
Accusative | upaśāntātma | upaśāntātmanī | upaśāntātmāni |
Instrumental | upaśāntātmanā | upaśāntātmabhyām | upaśāntātmabhiḥ |
Dative | upaśāntātmane | upaśāntātmabhyām | upaśāntātmabhyaḥ |
Ablative | upaśāntātmanaḥ | upaśāntātmabhyām | upaśāntātmabhyaḥ |
Genitive | upaśāntātmanaḥ | upaśāntātmanoḥ | upaśāntātmanām |
Locative | upaśāntātmani | upaśāntātmanoḥ | upaśāntātmasu |