Declension table of ?upaveṣṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaveṣṭitam | upaveṣṭite | upaveṣṭitāni |
Vocative | upaveṣṭita | upaveṣṭite | upaveṣṭitāni |
Accusative | upaveṣṭitam | upaveṣṭite | upaveṣṭitāni |
Instrumental | upaveṣṭitena | upaveṣṭitābhyām | upaveṣṭitaiḥ |
Dative | upaveṣṭitāya | upaveṣṭitābhyām | upaveṣṭitebhyaḥ |
Ablative | upaveṣṭitāt | upaveṣṭitābhyām | upaveṣṭitebhyaḥ |
Genitive | upaveṣṭitasya | upaveṣṭitayoḥ | upaveṣṭitānām |
Locative | upaveṣṭite | upaveṣṭitayoḥ | upaveṣṭiteṣu |