Declension table of upavañcanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavañcanam | upavañcane | upavañcanāni |
Vocative | upavañcana | upavañcane | upavañcanāni |
Accusative | upavañcanam | upavañcane | upavañcanāni |
Instrumental | upavañcanena | upavañcanābhyām | upavañcanaiḥ |
Dative | upavañcanāya | upavañcanābhyām | upavañcanebhyaḥ |
Ablative | upavañcanāt | upavañcanābhyām | upavañcanebhyaḥ |
Genitive | upavañcanasya | upavañcanayoḥ | upavañcanānām |
Locative | upavañcane | upavañcanayoḥ | upavañcaneṣu |