Declension table of ?upavṛṃhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavṛṃhitam | upavṛṃhite | upavṛṃhitāni |
Vocative | upavṛṃhita | upavṛṃhite | upavṛṃhitāni |
Accusative | upavṛṃhitam | upavṛṃhite | upavṛṃhitāni |
Instrumental | upavṛṃhitena | upavṛṃhitābhyām | upavṛṃhitaiḥ |
Dative | upavṛṃhitāya | upavṛṃhitābhyām | upavṛṃhitebhyaḥ |
Ablative | upavṛṃhitāt | upavṛṃhitābhyām | upavṛṃhitebhyaḥ |
Genitive | upavṛṃhitasya | upavṛṃhitayoḥ | upavṛṃhitānām |
Locative | upavṛṃhite | upavṛṃhitayoḥ | upavṛṃhiteṣu |