Declension table of ?upatiṣṭhāsuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upatiṣṭhāsu | upatiṣṭhāsunī | upatiṣṭhāsūni |
Vocative | upatiṣṭhāsu | upatiṣṭhāsunī | upatiṣṭhāsūni |
Accusative | upatiṣṭhāsu | upatiṣṭhāsunī | upatiṣṭhāsūni |
Instrumental | upatiṣṭhāsunā | upatiṣṭhāsubhyām | upatiṣṭhāsubhiḥ |
Dative | upatiṣṭhāsune | upatiṣṭhāsubhyām | upatiṣṭhāsubhyaḥ |
Ablative | upatiṣṭhāsunaḥ | upatiṣṭhāsubhyām | upatiṣṭhāsubhyaḥ |
Genitive | upatiṣṭhāsunaḥ | upatiṣṭhāsunoḥ | upatiṣṭhāsūnām |
Locative | upatiṣṭhāsuni | upatiṣṭhāsunoḥ | upatiṣṭhāsuṣu |