Declension table of ?upasvedanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasvedanam | upasvedane | upasvedanāni |
Vocative | upasvedana | upasvedane | upasvedanāni |
Accusative | upasvedanam | upasvedane | upasvedanāni |
Instrumental | upasvedanena | upasvedanābhyām | upasvedanaiḥ |
Dative | upasvedanāya | upasvedanābhyām | upasvedanebhyaḥ |
Ablative | upasvedanāt | upasvedanābhyām | upasvedanebhyaḥ |
Genitive | upasvedanasya | upasvedanayoḥ | upasvedanānām |
Locative | upasvedane | upasvedanayoḥ | upasvedaneṣu |