Declension table of ?upasthāvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāva | upasthāvnī upasthāvanī | upasthāvāni |
Vocative | upasthāvan upasthāva | upasthāvnī upasthāvanī | upasthāvāni |
Accusative | upasthāva | upasthāvnī upasthāvanī | upasthāvāni |
Instrumental | upasthāvnā | upasthāvabhyām | upasthāvabhiḥ |
Dative | upasthāvne | upasthāvabhyām | upasthāvabhyaḥ |
Ablative | upasthāvnaḥ | upasthāvabhyām | upasthāvabhyaḥ |
Genitive | upasthāvnaḥ | upasthāvnoḥ | upasthāvnām |
Locative | upasthāvni upasthāvani | upasthāvnoḥ | upasthāvasu |