Declension table of ?upasaṃśliṣṭatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃśliṣṭatvam | upasaṃśliṣṭatve | upasaṃśliṣṭatvāni |
Vocative | upasaṃśliṣṭatva | upasaṃśliṣṭatve | upasaṃśliṣṭatvāni |
Accusative | upasaṃśliṣṭatvam | upasaṃśliṣṭatve | upasaṃśliṣṭatvāni |
Instrumental | upasaṃśliṣṭatvena | upasaṃśliṣṭatvābhyām | upasaṃśliṣṭatvaiḥ |
Dative | upasaṃśliṣṭatvāya | upasaṃśliṣṭatvābhyām | upasaṃśliṣṭatvebhyaḥ |
Ablative | upasaṃśliṣṭatvāt | upasaṃśliṣṭatvābhyām | upasaṃśliṣṭatvebhyaḥ |
Genitive | upasaṃśliṣṭatvasya | upasaṃśliṣṭatvayoḥ | upasaṃśliṣṭatvānām |
Locative | upasaṃśliṣṭatve | upasaṃśliṣṭatvayoḥ | upasaṃśliṣṭatveṣu |