Declension table of ?upasaṃśliṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃśliṣṭam | upasaṃśliṣṭe | upasaṃśliṣṭāni |
Vocative | upasaṃśliṣṭa | upasaṃśliṣṭe | upasaṃśliṣṭāni |
Accusative | upasaṃśliṣṭam | upasaṃśliṣṭe | upasaṃśliṣṭāni |
Instrumental | upasaṃśliṣṭena | upasaṃśliṣṭābhyām | upasaṃśliṣṭaiḥ |
Dative | upasaṃśliṣṭāya | upasaṃśliṣṭābhyām | upasaṃśliṣṭebhyaḥ |
Ablative | upasaṃśliṣṭāt | upasaṃśliṣṭābhyām | upasaṃśliṣṭebhyaḥ |
Genitive | upasaṃśliṣṭasya | upasaṃśliṣṭayoḥ | upasaṃśliṣṭānām |
Locative | upasaṃśliṣṭe | upasaṃśliṣṭayoḥ | upasaṃśliṣṭeṣu |