Declension table of ?upasaṃyataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃyatam | upasaṃyate | upasaṃyatāni |
Vocative | upasaṃyata | upasaṃyate | upasaṃyatāni |
Accusative | upasaṃyatam | upasaṃyate | upasaṃyatāni |
Instrumental | upasaṃyatena | upasaṃyatābhyām | upasaṃyataiḥ |
Dative | upasaṃyatāya | upasaṃyatābhyām | upasaṃyatebhyaḥ |
Ablative | upasaṃyatāt | upasaṃyatābhyām | upasaṃyatebhyaḥ |
Genitive | upasaṃyatasya | upasaṃyatayoḥ | upasaṃyatānām |
Locative | upasaṃyate | upasaṃyatayoḥ | upasaṃyateṣu |