Declension table of ?upasaṃsthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃsthitam | upasaṃsthite | upasaṃsthitāni |
Vocative | upasaṃsthita | upasaṃsthite | upasaṃsthitāni |
Accusative | upasaṃsthitam | upasaṃsthite | upasaṃsthitāni |
Instrumental | upasaṃsthitena | upasaṃsthitābhyām | upasaṃsthitaiḥ |
Dative | upasaṃsthitāya | upasaṃsthitābhyām | upasaṃsthitebhyaḥ |
Ablative | upasaṃsthitāt | upasaṃsthitābhyām | upasaṃsthitebhyaḥ |
Genitive | upasaṃsthitasya | upasaṃsthitayoḥ | upasaṃsthitānām |
Locative | upasaṃsthite | upasaṃsthitayoḥ | upasaṃsthiteṣu |