Declension table of ?upasaṃsṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃsṛṣṭam | upasaṃsṛṣṭe | upasaṃsṛṣṭāni |
Vocative | upasaṃsṛṣṭa | upasaṃsṛṣṭe | upasaṃsṛṣṭāni |
Accusative | upasaṃsṛṣṭam | upasaṃsṛṣṭe | upasaṃsṛṣṭāni |
Instrumental | upasaṃsṛṣṭena | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭaiḥ |
Dative | upasaṃsṛṣṭāya | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭebhyaḥ |
Ablative | upasaṃsṛṣṭāt | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭebhyaḥ |
Genitive | upasaṃsṛṣṭasya | upasaṃsṛṣṭayoḥ | upasaṃsṛṣṭānām |
Locative | upasaṃsṛṣṭe | upasaṃsṛṣṭayoḥ | upasaṃsṛṣṭeṣu |