Declension table of ?uparuditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparuditam | uparudite | uparuditāni |
Vocative | uparudita | uparudite | uparuditāni |
Accusative | uparuditam | uparudite | uparuditāni |
Instrumental | uparuditena | uparuditābhyām | uparuditaiḥ |
Dative | uparuditāya | uparuditābhyām | uparuditebhyaḥ |
Ablative | uparuditāt | uparuditābhyām | uparuditebhyaḥ |
Genitive | uparuditasya | uparuditayoḥ | uparuditānām |
Locative | uparudite | uparuditayoḥ | uparuditeṣu |