Declension table of ?uparodhakārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uparodhakāri | uparodhakāriṇī | uparodhakārīṇi |
Vocative | uparodhakārin uparodhakāri | uparodhakāriṇī | uparodhakārīṇi |
Accusative | uparodhakāri | uparodhakāriṇī | uparodhakārīṇi |
Instrumental | uparodhakāriṇā | uparodhakāribhyām | uparodhakāribhiḥ |
Dative | uparodhakāriṇe | uparodhakāribhyām | uparodhakāribhyaḥ |
Ablative | uparodhakāriṇaḥ | uparodhakāribhyām | uparodhakāribhyaḥ |
Genitive | uparodhakāriṇaḥ | uparodhakāriṇoḥ | uparodhakāriṇām |
Locative | uparodhakāriṇi | uparodhakāriṇoḥ | uparodhakāriṣu |