Declension table of ?upaniṣkramaṇa

Deva

NeuterSingularDualPlural
Nominativeupaniṣkramaṇam upaniṣkramaṇe upaniṣkramaṇāni
Vocativeupaniṣkramaṇa upaniṣkramaṇe upaniṣkramaṇāni
Accusativeupaniṣkramaṇam upaniṣkramaṇe upaniṣkramaṇāni
Instrumentalupaniṣkramaṇena upaniṣkramaṇābhyām upaniṣkramaṇaiḥ
Dativeupaniṣkramaṇāya upaniṣkramaṇābhyām upaniṣkramaṇebhyaḥ
Ablativeupaniṣkramaṇāt upaniṣkramaṇābhyām upaniṣkramaṇebhyaḥ
Genitiveupaniṣkramaṇasya upaniṣkramaṇayoḥ upaniṣkramaṇānām
Locativeupaniṣkramaṇe upaniṣkramaṇayoḥ upaniṣkramaṇeṣu

Compound upaniṣkramaṇa -

Adverb -upaniṣkramaṇam -upaniṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria