Declension table of ?upādhidūṣakatābījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upādhidūṣakatābījam | upādhidūṣakatābīje | upādhidūṣakatābījāni |
Vocative | upādhidūṣakatābīja | upādhidūṣakatābīje | upādhidūṣakatābījāni |
Accusative | upādhidūṣakatābījam | upādhidūṣakatābīje | upādhidūṣakatābījāni |
Instrumental | upādhidūṣakatābījena | upādhidūṣakatābījābhyām | upādhidūṣakatābījaiḥ |
Dative | upādhidūṣakatābījāya | upādhidūṣakatābījābhyām | upādhidūṣakatābījebhyaḥ |
Ablative | upādhidūṣakatābījāt | upādhidūṣakatābījābhyām | upādhidūṣakatābījebhyaḥ |
Genitive | upādhidūṣakatābījasya | upādhidūṣakatābījayoḥ | upādhidūṣakatābījānām |
Locative | upādhidūṣakatābīje | upādhidūṣakatābījayoḥ | upādhidūṣakatābījeṣu |