Declension table of ujjvalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ujjvalatvam | ujjvalatve | ujjvalatvāni |
Vocative | ujjvalatva | ujjvalatve | ujjvalatvāni |
Accusative | ujjvalatvam | ujjvalatve | ujjvalatvāni |
Instrumental | ujjvalatvena | ujjvalatvābhyām | ujjvalatvaiḥ |
Dative | ujjvalatvāya | ujjvalatvābhyām | ujjvalatvebhyaḥ |
Ablative | ujjvalatvāt | ujjvalatvābhyām | ujjvalatvebhyaḥ |
Genitive | ujjvalatvasya | ujjvalatvayoḥ | ujjvalatvānām |
Locative | ujjvalatve | ujjvalatvayoḥ | ujjvalatveṣu |