Declension table of ?udvāṣpatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udvāṣpatvam | udvāṣpatve | udvāṣpatvāni |
Vocative | udvāṣpatva | udvāṣpatve | udvāṣpatvāni |
Accusative | udvāṣpatvam | udvāṣpatve | udvāṣpatvāni |
Instrumental | udvāṣpatvena | udvāṣpatvābhyām | udvāṣpatvaiḥ |
Dative | udvāṣpatvāya | udvāṣpatvābhyām | udvāṣpatvebhyaḥ |
Ablative | udvāṣpatvāt | udvāṣpatvābhyām | udvāṣpatvebhyaḥ |
Genitive | udvāṣpatvasya | udvāṣpatvayoḥ | udvāṣpatvānām |
Locative | udvāṣpatve | udvāṣpatvayoḥ | udvāṣpatveṣu |