Declension table of ?tridhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tridhāma | tridhāmnī | tridhāmāni |
Vocative | tridhāman tridhāma | tridhāmnī | tridhāmāni |
Accusative | tridhāma | tridhāmnī | tridhāmāni |
Instrumental | tridhāmnā | tridhāmabhyām | tridhāmabhiḥ |
Dative | tridhāmne | tridhāmabhyām | tridhāmabhyaḥ |
Ablative | tridhāmnaḥ | tridhāmabhyām | tridhāmabhyaḥ |
Genitive | tridhāmnaḥ | tridhāmnoḥ | tridhāmnām |
Locative | tridhāmni tridhāmani | tridhāmnoḥ | tridhāmasu |