Declension table of ?toṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | toṣaṇīyam | toṣaṇīye | toṣaṇīyāni |
Vocative | toṣaṇīya | toṣaṇīye | toṣaṇīyāni |
Accusative | toṣaṇīyam | toṣaṇīye | toṣaṇīyāni |
Instrumental | toṣaṇīyena | toṣaṇīyābhyām | toṣaṇīyaiḥ |
Dative | toṣaṇīyāya | toṣaṇīyābhyām | toṣaṇīyebhyaḥ |
Ablative | toṣaṇīyāt | toṣaṇīyābhyām | toṣaṇīyebhyaḥ |
Genitive | toṣaṇīyasya | toṣaṇīyayoḥ | toṣaṇīyānām |
Locative | toṣaṇīye | toṣaṇīyayoḥ | toṣaṇīyeṣu |