Declension table of ?tīkṣṇavarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīkṣṇavarma | tīkṣṇavarmaṇī | tīkṣṇavarmāṇi |
Vocative | tīkṣṇavarman tīkṣṇavarma | tīkṣṇavarmaṇī | tīkṣṇavarmāṇi |
Accusative | tīkṣṇavarma | tīkṣṇavarmaṇī | tīkṣṇavarmāṇi |
Instrumental | tīkṣṇavarmaṇā | tīkṣṇavarmabhyām | tīkṣṇavarmabhiḥ |
Dative | tīkṣṇavarmaṇe | tīkṣṇavarmabhyām | tīkṣṇavarmabhyaḥ |
Ablative | tīkṣṇavarmaṇaḥ | tīkṣṇavarmabhyām | tīkṣṇavarmabhyaḥ |
Genitive | tīkṣṇavarmaṇaḥ | tīkṣṇavarmaṇoḥ | tīkṣṇavarmaṇām |
Locative | tīkṣṇavarmaṇi | tīkṣṇavarmaṇoḥ | tīkṣṇavarmasu |