Declension table of ?tīkṣṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativetīkṣṇapuṣpam tīkṣṇapuṣpe tīkṣṇapuṣpāṇi
Vocativetīkṣṇapuṣpa tīkṣṇapuṣpe tīkṣṇapuṣpāṇi
Accusativetīkṣṇapuṣpam tīkṣṇapuṣpe tīkṣṇapuṣpāṇi
Instrumentaltīkṣṇapuṣpeṇa tīkṣṇapuṣpābhyām tīkṣṇapuṣpaiḥ
Dativetīkṣṇapuṣpāya tīkṣṇapuṣpābhyām tīkṣṇapuṣpebhyaḥ
Ablativetīkṣṇapuṣpāt tīkṣṇapuṣpābhyām tīkṣṇapuṣpebhyaḥ
Genitivetīkṣṇapuṣpasya tīkṣṇapuṣpayoḥ tīkṣṇapuṣpāṇām
Locativetīkṣṇapuṣpe tīkṣṇapuṣpayoḥ tīkṣṇapuṣpeṣu

Compound tīkṣṇapuṣpa -

Adverb -tīkṣṇapuṣpam -tīkṣṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria