Declension table of ?tīkṣṇanāsikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tīkṣṇanāsikam | tīkṣṇanāsike | tīkṣṇanāsikāni |
Vocative | tīkṣṇanāsika | tīkṣṇanāsike | tīkṣṇanāsikāni |
Accusative | tīkṣṇanāsikam | tīkṣṇanāsike | tīkṣṇanāsikāni |
Instrumental | tīkṣṇanāsikena | tīkṣṇanāsikābhyām | tīkṣṇanāsikaiḥ |
Dative | tīkṣṇanāsikāya | tīkṣṇanāsikābhyām | tīkṣṇanāsikebhyaḥ |
Ablative | tīkṣṇanāsikāt | tīkṣṇanāsikābhyām | tīkṣṇanāsikebhyaḥ |
Genitive | tīkṣṇanāsikasya | tīkṣṇanāsikayoḥ | tīkṣṇanāsikānām |
Locative | tīkṣṇanāsike | tīkṣṇanāsikayoḥ | tīkṣṇanāsikeṣu |