Declension table of ?tavargīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tavargīyam | tavargīye | tavargīyāṇi |
Vocative | tavargīya | tavargīye | tavargīyāṇi |
Accusative | tavargīyam | tavargīye | tavargīyāṇi |
Instrumental | tavargīyeṇa | tavargīyābhyām | tavargīyaiḥ |
Dative | tavargīyāya | tavargīyābhyām | tavargīyebhyaḥ |
Ablative | tavargīyāt | tavargīyābhyām | tavargīyebhyaḥ |
Genitive | tavargīyasya | tavargīyayoḥ | tavargīyāṇām |
Locative | tavargīye | tavargīyayoḥ | tavargīyeṣu |