Declension table of tathātvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tathātvam | tathātve | tathātvāni |
Vocative | tathātva | tathātve | tathātvāni |
Accusative | tathātvam | tathātve | tathātvāni |
Instrumental | tathātvena | tathātvābhyām | tathātvaiḥ |
Dative | tathātvāya | tathātvābhyām | tathātvebhyaḥ |
Ablative | tathātvāt | tathātvābhyām | tathātvebhyaḥ |
Genitive | tathātvasya | tathātvayoḥ | tathātvānām |
Locative | tathātve | tathātvayoḥ | tathātveṣu |