Declension table of ?tanūdūṣiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tanūdūṣi | tanūdūṣiṇī | tanūdūṣīṇi |
Vocative | tanūdūṣi | tanūdūṣiṇī | tanūdūṣīṇi |
Accusative | tanūdūṣi | tanūdūṣiṇī | tanūdūṣīṇi |
Instrumental | tanūdūṣiṇā | tanūdūṣibhyām | tanūdūṣibhiḥ |
Dative | tanūdūṣiṇe | tanūdūṣibhyām | tanūdūṣibhyaḥ |
Ablative | tanūdūṣiṇaḥ | tanūdūṣibhyām | tanūdūṣibhyaḥ |
Genitive | tanūdūṣiṇaḥ | tanūdūṣiṇoḥ | tanūdūṣīṇām |
Locative | tanūdūṣiṇi | tanūdūṣiṇoḥ | tanūdūṣiṣu |