Declension table of ?tanmadhyasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tanmadhyastham | tanmadhyasthe | tanmadhyasthāni |
Vocative | tanmadhyastha | tanmadhyasthe | tanmadhyasthāni |
Accusative | tanmadhyastham | tanmadhyasthe | tanmadhyasthāni |
Instrumental | tanmadhyasthena | tanmadhyasthābhyām | tanmadhyasthaiḥ |
Dative | tanmadhyasthāya | tanmadhyasthābhyām | tanmadhyasthebhyaḥ |
Ablative | tanmadhyasthāt | tanmadhyasthābhyām | tanmadhyasthebhyaḥ |
Genitive | tanmadhyasthasya | tanmadhyasthayoḥ | tanmadhyasthānām |
Locative | tanmadhyasthe | tanmadhyasthayoḥ | tanmadhyastheṣu |