Declension table of ?tadvācakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadvācakam | tadvācake | tadvācakāni |
Vocative | tadvācaka | tadvācake | tadvācakāni |
Accusative | tadvācakam | tadvācake | tadvācakāni |
Instrumental | tadvācakena | tadvācakābhyām | tadvācakaiḥ |
Dative | tadvācakāya | tadvācakābhyām | tadvācakebhyaḥ |
Ablative | tadvācakāt | tadvācakābhyām | tadvācakebhyaḥ |
Genitive | tadvācakasya | tadvācakayoḥ | tadvācakānām |
Locative | tadvācake | tadvācakayoḥ | tadvācakeṣu |