Declension table of ?tāttvikatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāttvikatvam | tāttvikatve | tāttvikatvāni |
Vocative | tāttvikatva | tāttvikatve | tāttvikatvāni |
Accusative | tāttvikatvam | tāttvikatve | tāttvikatvāni |
Instrumental | tāttvikatvena | tāttvikatvābhyām | tāttvikatvaiḥ |
Dative | tāttvikatvāya | tāttvikatvābhyām | tāttvikatvebhyaḥ |
Ablative | tāttvikatvāt | tāttvikatvābhyām | tāttvikatvebhyaḥ |
Genitive | tāttvikatvasya | tāttvikatvayoḥ | tāttvikatvānām |
Locative | tāttvikatve | tāttvikatvayoḥ | tāttvikatveṣu |