Declension table of ?tāttvikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāttvikam | tāttvike | tāttvikāni |
Vocative | tāttvika | tāttvike | tāttvikāni |
Accusative | tāttvikam | tāttvike | tāttvikāni |
Instrumental | tāttvikena | tāttvikābhyām | tāttvikaiḥ |
Dative | tāttvikāya | tāttvikābhyām | tāttvikebhyaḥ |
Ablative | tāttvikāt | tāttvikābhyām | tāttvikebhyaḥ |
Genitive | tāttvikasya | tāttvikayoḥ | tāttvikānām |
Locative | tāttvike | tāttvikayoḥ | tāttvikeṣu |