Declension table of tārkṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tārkṣyam | tārkṣye | tārkṣyāṇi |
Vocative | tārkṣya | tārkṣye | tārkṣyāṇi |
Accusative | tārkṣyam | tārkṣye | tārkṣyāṇi |
Instrumental | tārkṣyeṇa | tārkṣyābhyām | tārkṣyaiḥ |
Dative | tārkṣyāya | tārkṣyābhyām | tārkṣyebhyaḥ |
Ablative | tārkṣyāt | tārkṣyābhyām | tārkṣyebhyaḥ |
Genitive | tārkṣyasya | tārkṣyayoḥ | tārkṣyāṇām |
Locative | tārkṣye | tārkṣyayoḥ | tārkṣyeṣu |