Declension table of ?tārṣṭāghaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tārṣṭāgham | tārṣṭāghe | tārṣṭāghāni |
Vocative | tārṣṭāgha | tārṣṭāghe | tārṣṭāghāni |
Accusative | tārṣṭāgham | tārṣṭāghe | tārṣṭāghāni |
Instrumental | tārṣṭāghena | tārṣṭāghābhyām | tārṣṭāghaiḥ |
Dative | tārṣṭāghāya | tārṣṭāghābhyām | tārṣṭāghebhyaḥ |
Ablative | tārṣṭāghāt | tārṣṭāghābhyām | tārṣṭāghebhyaḥ |
Genitive | tārṣṭāghasya | tārṣṭāghayoḥ | tārṣṭāghānām |
Locative | tārṣṭāghe | tārṣṭāghayoḥ | tārṣṭāgheṣu |