Declension table of ?tācchabdyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tācchabdyam | tācchabdye | tācchabdyāni |
Vocative | tācchabdya | tācchabdye | tācchabdyāni |
Accusative | tācchabdyam | tācchabdye | tācchabdyāni |
Instrumental | tācchabdyena | tācchabdyābhyām | tācchabdyaiḥ |
Dative | tācchabdyāya | tācchabdyābhyām | tācchabdyebhyaḥ |
Ablative | tācchabdyāt | tācchabdyābhyām | tācchabdyebhyaḥ |
Genitive | tācchabdyasya | tācchabdyayoḥ | tācchabdyānām |
Locative | tācchabdye | tācchabdyayoḥ | tācchabdyeṣu |