Declension table of tāḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāḍitam | tāḍite | tāḍitāni |
Vocative | tāḍita | tāḍite | tāḍitāni |
Accusative | tāḍitam | tāḍite | tāḍitāni |
Instrumental | tāḍitena | tāḍitābhyām | tāḍitaiḥ |
Dative | tāḍitāya | tāḍitābhyām | tāḍitebhyaḥ |
Ablative | tāḍitāt | tāḍitābhyām | tāḍitebhyaḥ |
Genitive | tāḍitasya | tāḍitayoḥ | tāḍitānām |
Locative | tāḍite | tāḍitayoḥ | tāḍiteṣu |