Declension table of ?tṛṣṭavandanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛṣṭavandanam | tṛṣṭavandane | tṛṣṭavandanāni |
Vocative | tṛṣṭavandana | tṛṣṭavandane | tṛṣṭavandanāni |
Accusative | tṛṣṭavandanam | tṛṣṭavandane | tṛṣṭavandanāni |
Instrumental | tṛṣṭavandanena | tṛṣṭavandanābhyām | tṛṣṭavandanaiḥ |
Dative | tṛṣṭavandanāya | tṛṣṭavandanābhyām | tṛṣṭavandanebhyaḥ |
Ablative | tṛṣṭavandanāt | tṛṣṭavandanābhyām | tṛṣṭavandanebhyaḥ |
Genitive | tṛṣṭavandanasya | tṛṣṭavandanayoḥ | tṛṣṭavandanānām |
Locative | tṛṣṭavandane | tṛṣṭavandanayoḥ | tṛṣṭavandaneṣu |