Declension table of ?sviṣṭakṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sviṣṭakṛtam | sviṣṭakṛte | sviṣṭakṛtāni |
Vocative | sviṣṭakṛta | sviṣṭakṛte | sviṣṭakṛtāni |
Accusative | sviṣṭakṛtam | sviṣṭakṛte | sviṣṭakṛtāni |
Instrumental | sviṣṭakṛtena | sviṣṭakṛtābhyām | sviṣṭakṛtaiḥ |
Dative | sviṣṭakṛtāya | sviṣṭakṛtābhyām | sviṣṭakṛtebhyaḥ |
Ablative | sviṣṭakṛtāt | sviṣṭakṛtābhyām | sviṣṭakṛtebhyaḥ |
Genitive | sviṣṭakṛtasya | sviṣṭakṛtayoḥ | sviṣṭakṛtānām |
Locative | sviṣṭakṛte | sviṣṭakṛtayoḥ | sviṣṭakṛteṣu |