Declension table of ?svayamujjvalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayamujjvalam | svayamujjvale | svayamujjvalāni |
Vocative | svayamujjvala | svayamujjvale | svayamujjvalāni |
Accusative | svayamujjvalam | svayamujjvale | svayamujjvalāni |
Instrumental | svayamujjvalena | svayamujjvalābhyām | svayamujjvalaiḥ |
Dative | svayamujjvalāya | svayamujjvalābhyām | svayamujjvalebhyaḥ |
Ablative | svayamujjvalāt | svayamujjvalābhyām | svayamujjvalebhyaḥ |
Genitive | svayamujjvalasya | svayamujjvalayoḥ | svayamujjvalānām |
Locative | svayamujjvale | svayamujjvalayoḥ | svayamujjvaleṣu |