Declension table of ?svavekṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavekṣam | svavekṣe | svavekṣāṇi |
Vocative | svavekṣa | svavekṣe | svavekṣāṇi |
Accusative | svavekṣam | svavekṣe | svavekṣāṇi |
Instrumental | svavekṣeṇa | svavekṣābhyām | svavekṣaiḥ |
Dative | svavekṣāya | svavekṣābhyām | svavekṣebhyaḥ |
Ablative | svavekṣāt | svavekṣābhyām | svavekṣebhyaḥ |
Genitive | svavekṣasya | svavekṣayoḥ | svavekṣāṇām |
Locative | svavekṣe | svavekṣayoḥ | svavekṣeṣu |