Declension table of ?svavekṣa

Deva

NeuterSingularDualPlural
Nominativesvavekṣam svavekṣe svavekṣāṇi
Vocativesvavekṣa svavekṣe svavekṣāṇi
Accusativesvavekṣam svavekṣe svavekṣāṇi
Instrumentalsvavekṣeṇa svavekṣābhyām svavekṣaiḥ
Dativesvavekṣāya svavekṣābhyām svavekṣebhyaḥ
Ablativesvavekṣāt svavekṣābhyām svavekṣebhyaḥ
Genitivesvavekṣasya svavekṣayoḥ svavekṣāṇām
Locativesvavekṣe svavekṣayoḥ svavekṣeṣu

Compound svavekṣa -

Adverb -svavekṣam -svavekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria