Declension table of ?svavagrahaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavagraham | svavagrahe | svavagrahāṇi |
Vocative | svavagraha | svavagrahe | svavagrahāṇi |
Accusative | svavagraham | svavagrahe | svavagrahāṇi |
Instrumental | svavagraheṇa | svavagrahābhyām | svavagrahaiḥ |
Dative | svavagrahāya | svavagrahābhyām | svavagrahebhyaḥ |
Ablative | svavagrahāt | svavagrahābhyām | svavagrahebhyaḥ |
Genitive | svavagrahasya | svavagrahayoḥ | svavagrahāṇām |
Locative | svavagrahe | svavagrahayoḥ | svavagraheṣu |