Declension table of ?svavacchannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavacchannam | svavacchanne | svavacchannāni |
Vocative | svavacchanna | svavacchanne | svavacchannāni |
Accusative | svavacchannam | svavacchanne | svavacchannāni |
Instrumental | svavacchannena | svavacchannābhyām | svavacchannaiḥ |
Dative | svavacchannāya | svavacchannābhyām | svavacchannebhyaḥ |
Ablative | svavacchannāt | svavacchannābhyām | svavacchannebhyaḥ |
Genitive | svavacchannasya | svavacchannayoḥ | svavacchannānām |
Locative | svavacchanne | svavacchannayoḥ | svavacchanneṣu |