Declension table of ?svavacchanna

Deva

NeuterSingularDualPlural
Nominativesvavacchannam svavacchanne svavacchannāni
Vocativesvavacchanna svavacchanne svavacchannāni
Accusativesvavacchannam svavacchanne svavacchannāni
Instrumentalsvavacchannena svavacchannābhyām svavacchannaiḥ
Dativesvavacchannāya svavacchannābhyām svavacchannebhyaḥ
Ablativesvavacchannāt svavacchannābhyām svavacchannebhyaḥ
Genitivesvavacchannasya svavacchannayoḥ svavacchannānām
Locativesvavacchanne svavacchannayoḥ svavacchanneṣu

Compound svavacchanna -

Adverb -svavacchannam -svavacchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria