Declension table of ?svastivacanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastivacanam | svastivacane | svastivacanāni |
Vocative | svastivacana | svastivacane | svastivacanāni |
Accusative | svastivacanam | svastivacane | svastivacanāni |
Instrumental | svastivacanena | svastivacanābhyām | svastivacanaiḥ |
Dative | svastivacanāya | svastivacanābhyām | svastivacanebhyaḥ |
Ablative | svastivacanāt | svastivacanābhyām | svastivacanebhyaḥ |
Genitive | svastivacanasya | svastivacanayoḥ | svastivacanānām |
Locative | svastivacane | svastivacanayoḥ | svastivacaneṣu |