Declension table of ?svastivācanikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastivācanikam | svastivācanike | svastivācanikāni |
Vocative | svastivācanika | svastivācanike | svastivācanikāni |
Accusative | svastivācanikam | svastivācanike | svastivācanikāni |
Instrumental | svastivācanikena | svastivācanikābhyām | svastivācanikaiḥ |
Dative | svastivācanikāya | svastivācanikābhyām | svastivācanikebhyaḥ |
Ablative | svastivācanikāt | svastivācanikābhyām | svastivācanikebhyaḥ |
Genitive | svastivācanikasya | svastivācanikayoḥ | svastivācanikānām |
Locative | svastivācanike | svastivācanikayoḥ | svastivācanikeṣu |