Declension table of ?svastimatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svastimat | svastimantī svastimatī | svastimanti |
Vocative | svastimat | svastimantī svastimatī | svastimanti |
Accusative | svastimat | svastimantī svastimatī | svastimanti |
Instrumental | svastimatā | svastimadbhyām | svastimadbhiḥ |
Dative | svastimate | svastimadbhyām | svastimadbhyaḥ |
Ablative | svastimataḥ | svastimadbhyām | svastimadbhyaḥ |
Genitive | svastimataḥ | svastimatoḥ | svastimatām |
Locative | svastimati | svastimatoḥ | svastimatsu |