Declension table of ?svaryātṛ

Deva

NeuterSingularDualPlural
Nominativesvaryātṛ svaryātṛṇī svaryātṝṇi
Vocativesvaryātṛ svaryātṛṇī svaryātṝṇi
Accusativesvaryātṛ svaryātṛṇī svaryātṝṇi
Instrumentalsvaryātṛṇā svaryātṛbhyām svaryātṛbhiḥ
Dativesvaryātṛṇe svaryātṛbhyām svaryātṛbhyaḥ
Ablativesvaryātṛṇaḥ svaryātṛbhyām svaryātṛbhyaḥ
Genitivesvaryātṛṇaḥ svaryātṛṇoḥ svaryātṝṇām
Locativesvaryātṛṇi svaryātṛṇoḥ svaryātṛṣu

Compound svaryātṛ -

Adverb -svaryātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria