Declension table of ?svaryātṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaryātṛ | svaryātṛṇī | svaryātṝṇi |
Vocative | svaryātṛ | svaryātṛṇī | svaryātṝṇi |
Accusative | svaryātṛ | svaryātṛṇī | svaryātṝṇi |
Instrumental | svaryātṛṇā | svaryātṛbhyām | svaryātṛbhiḥ |
Dative | svaryātṛṇe | svaryātṛbhyām | svaryātṛbhyaḥ |
Ablative | svaryātṛṇaḥ | svaryātṛbhyām | svaryātṛbhyaḥ |
Genitive | svaryātṛṇaḥ | svaryātṛṇoḥ | svaryātṝṇām |
Locative | svaryātṛṇi | svaryātṛṇoḥ | svaryātṛṣu |